वांछित मन्त्र चुनें

उप॑ मा॒ षड्द्वाद्वा॒ नर॒: सोम॑स्य॒ हर्ष्या॑ । तिष्ठ॑न्ति स्वादुरा॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā | tiṣṭhanti svādurātayaḥ ||

पद पाठ

उप॑ । मा॒ । षट् । द्वाऽद्वा॑ । नरः॑ । सोम॑स्य । हर्ष्या॑ । तिष्ठ॑न्ति । स्वा॒दु॒ऽरा॒तयः॑ ॥ ८.६८.१४

ऋग्वेद » मण्डल:8» सूक्त:68» मन्त्र:14 | अष्टक:6» अध्याय:5» वर्ग:3» मन्त्र:4 | मण्डल:8» अनुवाक:7» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश ! (यस्य+ते) जिस तेरी (सख्यम्) मैत्री (स्वादु) अत्यन्त प्रिय और रसवती है। (अद्रिवः) हे संसारोत्पादक ! (प्रणीतिः) तेरी जगद्रचना भी (स्वाद्वी) मधुमयी है। इस कारण तेरी स्तुति प्रार्थना के लिये (यज्ञः) शुभकर्म (वितन्तसाय्यः) अवश्य और सदा कर्तव्य और विस्तारणीय है ॥११॥
भावार्थभाषाः - ईश्वर के साथ प्रेम या भक्ति से क्या आनन्द प्राप्त होता है, इसको कोई योगी ध्यानी और ज्ञानी ही अनुभव कर सकते हैं, उसका प्रेम मधुमय है। हे मनुष्यों ! उसकी भक्ति करो ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे ईश ! यस्य+ते=तव। सख्यं=सखित्वम्। स्वादु=रसवद्वर्तते। हे अद्रिवः=हे संसारकर्तः ! तव प्रणीतिः=प्रणयनं जगतः। स्वाद्वी=मधुमती। अतस्त्वां स्तोतुम्। यज्ञः शुभकर्म। वितन्तसाय्यः=विस्तारणीयः ॥११॥